Kishore Kumar Hits

D.V. Ramani - Surya Kavacham текст песни

Исполнитель: D.V. Ramani

альбом: Adhithya Hrudayam


श्री सूर्य सहस्रनामस्तोत्रम्

अथ श्री भविष्य पुरणान्तर्गत
सूर्य सहस्रनामस्तोत्रम्
विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥
कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ २॥
प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥ ३॥
शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥
प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः ।
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५॥
अव्यङ्गधारी धीरात्मा सविता वायुवाहनः ।
समाहितमतिर्दाता विधाता कृतमङ्गलः ॥ ६॥
कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ ७॥
अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥ ८॥
कामः कारुणिकः कर्ता कमलाकरबोधनः ।
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९॥
सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः ।
अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ १०॥
वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।
एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ ११॥
सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।
दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ १२॥
दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ।
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ १३॥
परापरज्ञस्तरणिरंशुमाली मनोहरः ।
प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४॥
सदागतिर्गन्धवहो विहितो विधिराशुगः ।
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५॥
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।
त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६॥
आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।
कालः कल्पान्तको वह्निस्तपनः संप्रतापनः ॥ १७॥
विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८॥
खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।
श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९॥
श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो
वसुप्रदः । कामचारी महामायो महोग्रोऽविदितामयः ॥ २०॥
तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ।
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१॥
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।
बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ २२॥
समुद्रो धनदो धाता मान्धाता कश्मलापहः ।
तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥ २३॥
पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४॥
अजितो विजितो जेता जङ्गमस्थावरात्मकः ।
जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥ २५॥
पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ
निरञ्जनः । प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६॥
ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ।
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥ २७॥
मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ।
वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥
विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ।
असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ॥ २९॥
सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ।
गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ ३०॥
भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ।
सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ ३१॥
तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।
अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ ३२॥
महावैद्यो गणपतिर्धनेशो गणनायकः ।
तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ ३३॥
कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः ।
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४॥
अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।
आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥ ३५॥
अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।
विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ ३६॥
धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः ।
प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ ३७॥
नभो विगाहनः सत्यः सवितात्मा मनोहरः ।
हारी हरिर्हरो वायुर्ऋतुः कालानलद्युतिः ॥ ३८॥
सुखसेव्यो महातेजा जगतामेककारणम् ।
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९॥
सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।
व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ ४०॥
आरोग्यकारणं सिद्धिर्ऋद्धिर्वृद्धिर्बृहस्पतिः ।
हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ ४१॥
प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ।
सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ ४२॥
प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ।
केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ ४३॥
शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।
सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ ४४॥
कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ।
कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ ४५॥
शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥
वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ।
तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ ४७॥
यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ।
आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ ४८॥
गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः ।
जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ ४९॥
सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः ।
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५०॥
मरीचिमाली सुमतिः कृताभिख्यविशेषकः ।
शिष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥ ५१॥
मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ।
सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२॥
महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः
। सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ ५३॥
वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः ।
क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ ५४॥
व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।
अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ ५५॥
आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ।
चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ ५६॥
वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७॥
अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।
शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ ५८॥
सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः
। बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ॥ ५९॥
अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः ।
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६०॥
पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ।
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१॥
पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः ।
अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ ६२॥
शक्तिमाञ्जलधृग्भास्वान् मोक्षहेतुरयोनिजः ।
सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ ६३॥
माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः ।
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४॥
विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः ।
विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥ ६५॥
अखिन्नो वेदनिलयो वेदविद्विदिताशयः ।
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६॥
कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः ।
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥ ६७॥
भास्करः सततानन्दो नन्दनो नरवाहनः ।
मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ ६८॥
मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९॥
अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्चुचिः ।
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७०॥
सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।
सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ ७१॥
ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।
शतविन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२॥
धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।
विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ ७३॥
अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।
स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ ७४॥
निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः संप्रकाशकः ।
दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५॥
भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ ७६॥
चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ।
चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ॥ ७७॥
विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८॥
निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।
पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९॥
बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः ।
सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ ८०॥
नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ ८१॥
जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।
सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ ८२॥
विग्रही विमलो विन्दुर्विशोको विमलद्युतिः ।
द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ ८३॥
घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।
सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ ८४॥
सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५॥
सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ ८६॥
अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।
सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७॥
सन्तापनः सन्तपन आतपस्तपसां पतिः ।
उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ ८८॥
प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः ।
जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ ८९॥
सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९०॥
उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।
धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१॥
रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।
उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ ९२॥
पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३॥
व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।
एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ ९४॥
वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलम्बहारसञ्चारी प्रद्योतो द्योतितानलः ॥ ९५॥
सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥ ९६॥
संसारगतिविच्चेत्ता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७॥
धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥ ९८॥
धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः
। पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९॥
वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥ १००॥
खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।
भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥ १०१॥
एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः ।
शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ १०२॥
सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ १०३॥
द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।
उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ १०४॥
सितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ १०५॥
महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ १०६॥
अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७॥
चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।
मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८॥
सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ १०९॥
सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ ११०॥
अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११॥
एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥ ११२॥
धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥
आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।
पापसन्तापहर्ता च मनोवाञ्चितदायकः ॥ ११४॥
रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५॥
सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६॥
भक्तदुःखक्षयकरो भवसागरतारकः भयापहर्ता भगवानप्रमेयपराक्रमः ।
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११७॥
इति श्री भविष्यमहापुराणे सूर्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥
ॐ शांति शांति शांतिः

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители